यम-यमी संवाद सूक्त

यम-यमी-संवाद सूक्त [6] ऋग्वेद के 10वें मंडल का 10वां सूक्त है। यम यमी संवाद में देवता या ऋषि यमी वेवस्वती या यम वैवस्वत हैं। छंद त्रिष्टुप है।

For Vidhi,
Email:- info@vpandit.com
Contact Number:- 1800-890-1431

Eligible For Puja: Anyone 0 Students enrolled
Last updated on : Thu, 30-Mar-2023 Hindi-gujarati
पूजा के लाभ

पूजाविधि के चरण
00:00:00 Hours
पूजन सामग्री
वर्णन
ओ चित्सखायं सख्या ववृत्यां तिरः पुरू चिदर्णवं जगन्वान्
पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ।। १ ।।

न ते सखा सख्यं वष्ट्येतत्सलक्ष्मा यद्विषुरूपा भवाति
महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ।। २ ।।

उशन्ति घा ते अमृतास एतदेकस्य चित्त्यजसं मर्त्यस्य
नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्व१मा विविश्याः ।। ३ ।।

न यत्पुरा चकृमा कद्ध नूनमृता वदन्तो अनृतं रपेम
गन्धर्वो अप्स्वप्या च योषा सा नो नाभिः परमं जामि तन्नौ ।। ४ ।।

गर्भे नु नौ जनिता दम्पती कर्देवस्त्वष्टा सविता विश्वरूपः
नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्‍याः ।। ५ ।।

को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत्
बृहन्मित्रस्य वरुणस्य धाम कदु ब्रव आहनो वीच्या नॄन् ।। ६ ।।

यमस्य मा यम्यं१ काम आगन्त्समाने योनौ सहशेय्याय
जायेव पत्ये तन्वं रिरिच्यां वि चिद्वृहेव रथ्येव चक्रा ।। ७ ।।

न तिष्ठन्ति न नि मिषन्त्येते देवानां स्पश इह ये चरन्ति
अन्येन मदाहनो याहि तूयं तेन वि वृह रथ्येव चक्रा ।। ८ ।।

रात्रीभिरस्मा अहभिर्दशस्येत्सूर्यस्य चक्षुर्मुहुरुन्मिमीयात्
दिवा पृथिव्या मिथुना सबन्धू यमीर्यमस्य बिभृयादजामि ।। ९ ।।

आ घा ता गच्छानुत्तरा युगानि यत्र जामयः कृणवन्नजामि
उप बर्बृहि बृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत् ।। १० ।।

किं भ्रातासद्‍यदनाथं भवाति किमु स्वसा यन्निऋतिर्निगच्छात्
काममूता बह्वे३तद्रपामि तन्वा मे तन्वं१ सं पिपृग्धि ।। ११ ।।

न वा उ ते तन्वा तन्वं१ सं पपृच्यां पापमाहुर्यः स्वसारं निगच्छात्
अन्येन मत्प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्येतत् ।। १२ ।।

बतो बतासि यम नैव ते मनो हृदयं चाविदाम
अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजाते लिबुजेव वृक्षम् ।। १३ ।।

अन्यमू षु त्वं यम्यन्य उ त्वां परि ष्वजाते लिबुजेव वृक्षम्
तस्य वा त्वं मन इच्छा स वा तवाधा कृणुष्व संविदं सुभद्राम् ।। १४ ।।